梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1570頁 / 共4097頁

序號1-145

梵語 yaś cāsau yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-1] /tvam evājita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-2]
梵語非連聲形式 yas ca asau yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas tvam eva ajita sa tena kālena tena samayena yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas
現代漢譯 “有位名叫求名的菩薩心存懈怠,阿逸多啊!當時那位心存懈怠的求名菩薩就是你。
新主題句。
護譯 其名聞菩薩大士而懈怠者,則莫能勝是。
什譯 求名菩薩,汝身是也。

序號1-145-2

梵語 tvam [1-145-2-1] eva [1-145-2-2] ajita [1-145-2-3] sa tena kālena tena samayena [1-145-2-4] yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas [1-145-2-5]
現代漢譯 阿逸啊,當時這個叫求名的懈怠菩薩就是你。主句。
護譯 則莫能勝是。 [注] tad主句↔說明子句。
什譯 汝身是也。 [注] tad主句↔說明子句。

序號1-145-2-4

梵語 tena kālena tena samayena
現代漢譯 在這個時候。在此位格表時間,修飾abhūt。

tena ⇨ ta pron.m.sg.I. 此。一個限定kālena、一個限定samayena。
kālena ⇨ kāla m.sg.I. 時、時分、世。
samayena ⇨ samaya m.sg.I. 時、劫。

第1570頁 / 共4097頁