《法華經》對勘材料
![]() |
![]() |
第1576頁 / 共4097頁 | ![]() |
![]() |
序號1-146
梵語 | iti hy ajitāham anena paryāyeṇedaṃ bhagavataḥ pūrva-nimittaṃ dṛṣṭvaivaṃ-rūpāṃ raśmim utsṛṣṭām [1-146-1] evaṃ(eva) parimīmāṃse yathā bhagavān api taṃ saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ bhāṣitu-kāmaḥ [1-146-2] |
---|---|
梵語非連聲形式 | iti hi ajita aham anena paryāyeṇa idam bhagavatas pūrva-nimittam dṛṣṭvā evaṃ-rūpām raśmim utsṛṣṭām evam parimīmāṃse yathā bhagavān api tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahāvaipulyam bodhisattvāvavādam sarva-buddha-parigraham bhāṣitu-kāmas |
現代漢譯 | “阿逸多啊!我看見世尊放出這般光芒,猶如前兆,便由此推斷:‘世尊如今也想宣說這個妙法蓮華法門,這部教授菩薩的、受一切佛護持的大方廣經。’ |
注 | 新主題鏈,因果複句。 |
護譯 | 是故當知見此世尊,所見瑞應,放其光明,吾觀察之。『(今日)大聖當為我等講正法華方等典籍。』」 |
什譯 | (今)見此瑞,與本無異,是故惟忖:『今日如來當說大乘經,名妙法蓮華,教菩薩法,佛所護念。』」 |
序號1-146-1 
梵語 | ajita [1-146-1-1] [1-146-1-2] aham [1-146-1-3] anena paryāyeṇa [1-146-1-4] idam bhagavatas pūrva-nimittam [1-146-1-5] dṛṣṭvā [1-146-1-6] evaṃ-rūpām raśmim utsṛṣṭām [1-146-1-7] |
---|---|
現代漢譯 | 如此,阿逸啊!見到世尊之前的瑞相──以此方法放出如此光明後。 |
護譯 | 見此世尊所見瑞應放其光明。吾觀察之。 [注] 原因分句。 |
什譯 | (今)見此瑞與本無異。 [注] 原因分句。 |
序號1-146-1-5
梵語 | idam bhagavatas pūrva-nimittam |
---|---|
現代漢譯 | 世尊的宿世之相。 |
護譯 | 此世尊所見瑞應。 [注] Ac. ↔賓語。 |
什譯 | 此瑞與本無異。 [注] Ac. ↔賓語。 |
● | idam ⇨ idam dem.pron.n.sg.Ac. 此。限定pūrva-nimittam。 |
---|---|
● | bhagavatas ⇨ bhagavat m.sg.G. 世尊、佛。 |
● | pūrva-nimittam ⇨ pūrva-nimitta n.sg.Ac. 宿世之相。持業釋(形容詞關係)。 |
pūrva ⇨ adj. 前面、往昔。 | |
nimitta ⇨ n. 徵兆、理由、動機。 |
![]() |
![]() |
第1576頁 / 共4097頁 | ![]() |
![]() |
![]() |