梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第312頁 / 共719頁

序號1-146

梵語 iti hy ajitāham anena paryāyeṇedaṃ bhagavataḥ pūrva-nimittaṃ dṛṣṭvaivaṃ-rūpāṃ raśmim utsṛṣṭām [1-146-1] evaṃ(eva) parimīmāṃse yathā bhagavān api taṃ saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ bhāṣitu-kāmaḥ [1-146-2]
梵語非連聲形式 iti hi ajita aham anena paryāyeṇa idam bhagavatas pūrva-nimittam dṛṣṭvā evaṃ-rūpām raśmim utsṛṣṭām evam parimīmāṃse yathā bhagavān api tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahāvaipulyam bodhisattvāvavādam sarva-buddha-parigraham bhāṣitu-kāmas
現代漢譯 “阿逸多啊!我看見世尊放出這般光芒,猶如前兆,便由此推斷:‘世尊如今也想宣說這個妙法蓮華法門,這部教授菩薩的、受一切佛護持的大方廣經。’
新主題鏈,因果複句。
護譯 是故當知見此世尊,所見瑞應,放其光明,吾觀察之。『(今日)大聖當為我等講正法華方等典籍。』」
什譯 (今)見此瑞,與本無異,是故惟忖:『今日如來當說大乘經,名妙法蓮華,教菩薩法,佛所護念。』」

序號1-146-1

梵語 ajita [1-146-1-1] [1-146-1-2] aham [1-146-1-3] anena paryāyeṇa [1-146-1-4] idam bhagavatas pūrva-nimittam [1-146-1-5] dṛṣṭvā [1-146-1-6] evaṃ-rūpām raśmim utsṛṣṭām [1-146-1-7]
現代漢譯 如此,阿逸啊!見到世尊之前的瑞相──以此方法放出如此光明後。
護譯 見此世尊所見瑞應放其光明。吾觀察之。 [注] 原因分句。
什譯 (今)見此瑞與本無異。 [注] 原因分句。

第312頁 / 共719頁