《法華經》對勘材料
![]() |
|
第141頁 / 共4097頁 | |
|
序號1-15
| 梵語 | tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena [1-15-1] |
|---|---|
| 梵語非連聲形式 | tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena |
| 現代漢譯 | 也就是勝生大天王,廣目大天王,持國大天王,多聞大天王。 |
| 護譯 | (無)。 |
| 什譯 | (無)。 |
序號1-15-1 
| 梵語 | tadyathā [1-15-1-1] /virūḍhakena ca mahārājena [1-15-1-2] virūpākṣeṇa ca mahā-rājeṇa [1-15-1-3] dhṛtarāṣṭreṇa ca mahā-rājena [1-15-1-4] vaiśravaṇena ca mahārājena [1-15-1-5] |
|---|---|
| 梵語非連聲形式 | tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena |
| 現代漢譯 | 也就是勝生大天王,廣目大天王,持國大天王,多聞大天王。 |
| 護譯 | (無)。 |
| 什譯 | (無)。 |
序號1-15-1-1
| 梵語 | tad-yathā |
|---|---|
| 梵語非連聲形式 | tad tathā anuśruyate |
| 現代漢譯 | 譬如、它被述說如下、也就是。 |
![]() |
|
第141頁 / 共4097頁 | |
|
|


