梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第143頁 / 共4097頁

序號1-15

梵語 tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena [1-15-1]
梵語非連聲形式 tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena
現代漢譯 也就是勝生大天王,廣目大天王,持國大天王,多聞大天王。
護譯 (無)。
什譯 (無)。

序號1-15-1

梵語 tadyathā [1-15-1-1] /virūḍhakena ca mahārājena [1-15-1-2] virūpākṣeṇa ca mahā-rājeṇa [1-15-1-3] dhṛtarāṣṭreṇa ca mahā-rājena [1-15-1-4] vaiśravaṇena ca mahārājena [1-15-1-5]
梵語非連聲形式 tadyathā /virūḍhakena ca mahārājena virūpākṣeṇa ca mahā-rājeṇa dhṛtarāṣṭreṇa ca mahā-rājena vaiśravaṇena ca mahārājena
現代漢譯 也就是勝生大天王,廣目大天王,持國大天王,多聞大天王。
護譯 (無)。
什譯 (無)。

序號1-15-1-3

梵語 virūpākṣeṇa ca mahā-rājeṇa
現代漢譯 毘婁博叉大天王。

virūpākṣeṇa ⇨ vi-rūpākṣa m.sg.I. (天王名)廣目、毘婁博叉。

第143頁 / 共4097頁