梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1647頁 / 共4097頁

序號1-152

梵語 samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin [1-152-1] / ananta-nirdeśa-varaṃ samādhiṃ dharm’āsana-stho muni-śreṣṭha dhyāyī [1-152-2] //61//
梵語非連聲形式 samanantaram bhāṣiya sas vināyakas paryaṅka bandhitva kṣaṇasmi tasmin / ananta-nirdeśa-varam samādhim dharma-āsana-stho muni-śreṣṭha dhyāyī
護譯 大聖適說  斯經典已   能仁至尊  處於法床 加趺而坐  尋有瑞應  三昧正受  名無量頌
什譯 佛說此經已  即於法座上 加趺坐三昧  名無量義處

序號1-152-2

梵語 ananta-nirdeśa-varam [1-152-2-1] samādhim [1-152-2-2] dharma-āsana-stho [1-152-2-3] muni-śreṣṭha [1-152-2-4] dhyāyī [1-152-2-5]
現代漢譯 牟尼至尊便在法座上進入無量義深妙禪定。

序號1-152-2-1

梵語 ananta-nirdeśa-varam
梵語非連聲形式 ananta-nirdeśa-vara
梵語標註 m.sg.Ac.
現代漢譯 最上無量義釋。依主釋(屬格關係)。
護譯 名無量頌。
什譯 名無量義處。

ananta-nirdeśa ⇨ 無量說。持業釋(形容詞關係)。
an-anta ⇨ adj. 無量、無邊。
nir-deśa ⇨ m. 宣說、分別演說。
vara ⇨ adj. 最上、第一。

第1647頁 / 共4097頁