《法華經》對勘材料
![]() |
|
第1731頁 / 共4097頁 | |
|
序號1-159
| 梵語 | tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ [1-159-1] / ekaika-kṣetrasmi vināyakānāṃ raśmi-prabhā darśayate hi sarvān [1-159-2] //68// |
|---|---|
| 梵語非連聲形式 | tahi śrāvakāṇām gaṇanās na vidyate te ca apramāṇās sugatasya śrāvakās/ ekaika-kṣetrasmi vināyakānām raśmi-prabhā darśayate hi sarvān |
| 護譯 | 其諸聲聞 不可[33]稱計 嗟歎無量 安住弟子一切導師 一一世界 又(→有)光明曜 皆悉巍巍 |
| 什譯 | 一一諸佛土 聲聞眾無數 因佛光所照 悉見彼大眾 |
序號1-159-1 
| 梵語 | tahi śrāvak [1-159-1-1] āṇām gaṇanā [1-159-1-2] na [1-159-1-3] vidyate [1-159-1-4] [1-159-1-5] te ca [1-159-1-6] apramāṇās [1-159-1-7] sugatasya śrāvakās [1-159-1-8] |
|---|---|
| 現代漢譯 | 不知此中聲聞數量,善逝弟子無可計量。 |
序號1-159-1-1
| 梵語 | tahi=tasmin |
|---|---|
| 梵語非連聲形式 | tad |
| 梵語標註 | pron.m.sg.L. |
| 現代漢譯 | 於此、此中。 |
| 護譯 | 其。 |
| 什譯 | (無)。 |
![]() |
|
第1731頁 / 共4097頁 | |
|
|


