梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1738頁 / 共4097頁

序號1-159

梵語 tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ [1-159-1] / ekaika-kṣetrasmi vināyakānāṃ raśmi-prabhā darśayate hi sarvān [1-159-2] //68//
梵語非連聲形式 tahi śrāvakāṇām gaṇanās na vidyate te ca apramāṇās sugatasya śrāvakās/ ekaika-kṣetrasmi vināyakānām raśmi-prabhā darśayate hi sarvān
護譯 其諸聲聞  不可[33]稱計 嗟歎無量  安住弟子一切導師  一一世界   又(→有)光明曜  皆悉巍巍
什譯 一一諸佛土  聲聞眾無數 因佛光所照  悉見彼大眾

序號1-159-1

梵語 tahi śrāvak [1-159-1-1] āṇām gaṇanā [1-159-1-2] na [1-159-1-3] vidyate [1-159-1-4] [1-159-1-5] te ca [1-159-1-6] apramāṇās [1-159-1-7] sugatasya śrāvakās [1-159-1-8]
現代漢譯 不知此中聲聞數量,善逝弟子無可計量。

序號1-159-1-8

梵語 sugatasya śrāvakās
現代漢譯 佛的弟子們。
護譯 安住弟子。
什譯 (無)。

sugatasya ⇨ sugata m.sg.G. 善逝的、佛的。
śrāvakās ⇨ śrāvaka m.pl.N. 弟子們。

第1738頁 / 共4097頁