《法華經》對勘材料
![]() |
|
第162頁 / 共328頁 | |
|
序號1-163
| 梵語 | bhūtaṃ padaṃ śāntam anāsravaṃ ca prajānamānāś ca prakāśayanti [1-163-1] / deśenti dharmaṃ bahu-loka-dhātuṣu sugatānubhāvād iyam īdṛśī kriyā [1-163-2] //72// |
|---|---|
| 梵語非連聲形式 | bhūtam padam śāntam anāsravam ca prajānamānās ca prakāśayanti / deśenti dharmam bahu-loka-dhātuṣu sugata-anubhāvāt iyam īdṛśī kriyā |
| 護譯 | 立審諦住 其心寂然 各以緣便 多所開化無數佛界 廣說經法 世尊所為 感應如此 |
| 什譯 | 又見諸菩薩 知法寂滅相 各於其國土 說法求佛道 |
![]() |
|
第162頁 / 共328頁 | |
|
|


