《法華經》對勘材料
![]() |
![]() |
第346頁 / 共719頁 | ![]() |
![]() |
序號1-163
梵語 | bhūtaṃ padaṃ śāntam anāsravaṃ ca prajānamānāś ca prakāśayanti [1-163-1] / deśenti dharmaṃ bahu-loka-dhātuṣu sugatānubhāvād iyam īdṛśī kriyā [1-163-2] //72// |
---|---|
梵語非連聲形式 | bhūtam padam śāntam anāsravam ca prajānamānās ca prakāśayanti / deśenti dharmam bahu-loka-dhātuṣu sugata-anubhāvāt iyam īdṛśī kriyā |
護譯 | 立審諦住 其心寂然 各以緣便 多所開化無數佛界 廣說經法 世尊所為 感應如此 |
什譯 | 又見諸菩薩 知法寂滅相 各於其國土 說法求佛道 |
序號1-163-2 
梵語 | deśenti [1-163-2-1] dharmam [1-163-2-2] bahu-loka-dhātuṣu [1-163-2-3] sugata-anubhāvāt [1-163-2-4] iyam īdṛśī kriyā [1-163-2-5] |
---|---|
現代漢譯 | 這樣的行為是源於善逝的威力。 |
![]() |
![]() |
第346頁 / 共719頁 | ![]() |
![]() |
![]() |