梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1793頁 / 共4097頁

序號1-163

梵語 bhūtaṃ padaṃ śāntam anāsravaṃ ca prajānamānāś ca prakāśayanti [1-163-1] / deśenti dharmaṃ bahu-loka-dhātuṣu sugatānubhāvād iyam īdṛśī kriyā [1-163-2] //72//
梵語非連聲形式 bhūtam padam śāntam anāsravam ca prajānamānās ca prakāśayanti / deśenti dharmam bahu-loka-dhātuṣu sugata-anubhāvāt iyam īdṛśī kriyā
護譯 立審諦住  其心寂然  各以緣便  多所開化無數佛界  廣說經法  世尊所為  感應如此
什譯 又見諸菩薩  知法寂滅相 各於其國土  說法求佛道

序號1-163-2

梵語 deśenti [1-163-2-1] dharmam [1-163-2-2] bahu-loka-dhātuṣu [1-163-2-3] sugata-anubhāvāt [1-163-2-4] iyam īdṛśī kriyā [1-163-2-5]
現代漢譯 這樣的行為是源於善逝的威力。

序號1-163-2-5

梵語 iyam īdṛśī kriyā
現代漢譯 如此的行為。
護譯 所為感應如此。
什譯 (無)。

iyam ⇨ idam dem.pron.f.sg.N. 這。限定kriyā。
īdṛśī ⇨ īdṛśī < īdṛś adj.f.sg.N. 如是。修飾kriyā。
kriyā ⇨ kriyā f.sg.N. 行為。

第1793頁 / 共4097頁