《法華經》對勘材料
![]() |
|
第1878頁 / 共4097頁 | |
|
序號1-170
| 梵語 | prakāśito me iya dharma-netrī ācakṣito dharma-svabhāva yādṛśaḥ [1-170-1] / nirvāṇa-kālo mama adya bhikṣavo rātrīya yāmasmi ha madhyamasmin [1-170-2] //79// |
|---|---|
| 梵語非連聲形式 | prakāśitas me iya dharma-netrī ācakṣitas dharma-svabhāva yādṛśas / nirvāṇa-kālas mama adya bhikṣavas rātrīya yāmasmi ha madhyamasmin |
| 護譯 | 講說經典 自然之誼 顯示眾庶 此正法華告諸比丘 吾已時到 當於夜半 而取滅度 |
| 什譯 | 諸法實相義 已為汝等說 我今於中夜 當入於涅槃 |
序號1-170-1 
| 梵語 | prakāśitas [1-170-1-1] me [1-170-1-2] iya dharma-netrī [1-170-1-3] ācakṣitas [1-170-1-4] dharma-svabhāva [1-170-1-5] yādṛśas [1-170-1-6] |
|---|---|
| 現代漢譯 | “我已解說法眼,已告知一切法的本性。 |
序號1-170-1-3
| 梵語 | iya dharma-netrī |
|---|---|
| 現代漢譯 | 此法眼。 |
| ● | iya ⇨ idam dem.pron.f.sg.N. 這。限定dharma-netrī。 |
|---|---|
| ● | dharma-netrī ⇨ f.sg.N. 法眼、法繩。依主釋(屬格關係)。 |
| netrī ⇨ < netṛ f. 引導者;繩索;眼。 |
![]() |
|
第1878頁 / 共4097頁 | |
|
|


