梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1907頁 / 共4097頁

序號1-172

梵語 saṃtāpa-jātā bahu-buddha-putrā duḥkhena cogreṇa samarpitā ’bhavan [1-172-1] / śrutvāna ghoṣaṃ dvi-padottamasya nirvāṇa-śabdaṃ atikṣipram etat [1-172-2] //81//
梵語非連聲形式 saṃtāpa-jātās bahu-buddha-putrās duḥkhena ca agreṇa samarpitās abhavan / śrutvāna ghoṣam dvi-padottamasya nirvāṇa-śabdam atikṣipram etat
護譯 常當供養  無量佛子  憂惱諸患  甚亦苦劇 時聞世尊  所現章句 觀於無為  採習言教
什譯 世尊諸子等 聞佛入涅槃 各各懷悲惱 佛滅一何速

序號1-172-2

梵語 śrutvāna [1-172-2-1] ghoṣam [1-172-2-2] dvi-padottamasya [1-172-2-3] nirvāṇa-śabdam [1-172-2-4] atikṣipram [1-172-2-5] etat [1-172-2-6]
現代漢譯 聞聽人中至尊即將入滅的音訊。

序號1-172-2-4

梵語 nirvāṇa-śabdam
梵語非連聲形式 nirvāṇa-śabda
梵語標註 m.sg.Ac.
現代漢譯 涅槃之聲。依主釋(屬格關係)。
護譯 (無)。
什譯 入涅槃。

nirvāṇa ⇨ n. 寂滅、涅槃。
śabda ⇨ m. 聲音。

第1907頁 / 共4097頁