《法華經》對勘材料
![]() |
|
第1916頁 / 共4097頁 | |
|
序號1-173
| 梵語 | āśvāsayitvā ca narendra-rājā yā prāṇa-koṭyo bahavo acintiyāḥ [1-173-1] / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyate buddha mamottareṇa [1-173-2] //82// |
|---|---|
| 梵語非連聲形式 | āśvāsayitvā ca narendra-rājā yās prāṇa-koṭyas bahavas acintiyās / mā bhāyathā bhikṣavas nirvṛte mayi bhaviṣyate buddha mama uttareṇa |
| 護譯 | 值覩人尊 所見安慰 會無數人 不可思憶 比丘莫懼 吾當泥曰 我去然後 已不復現 |
| 什譯 | 聖主法之王 安慰無量眾 我若滅度時 汝等勿憂怖 |
序號1-173-1 
| 梵語 | āśvāsayitvā [1-173-1-1] ca [1-173-1-2] narendra-rājā [1-173-1-3] yās [1-173-1-4] prāṇa-koṭyas [1-173-1-5] bahavas [1-173-1-6] acintiyās [1-173-1-7] |
|---|---|
| 現代漢譯 | 王中之王安慰不可思量數億眾生道: |
序號1-173-1-7
| 梵語 | acintiyās |
|---|---|
| 梵語非連聲形式 | acintiyā |
| 梵語標註 | fpp.f.pl.Ac. |
| 現代漢譯 | 不可思議。 |
| 護譯 | 不可思憶。 |
| 什譯 | (無)。 |
![]() |
|
第1916頁 / 共4097頁 | |
|
|


