梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1912頁 / 共4097頁

序號1-173

梵語 āśvāsayitvā ca narendra-rājā yā prāṇa-koṭyo bahavo acintiyāḥ [1-173-1] / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyate buddha mamottareṇa [1-173-2] //82//
梵語非連聲形式 āśvāsayitvā ca narendra-rājā yās prāṇa-koṭyas bahavas acintiyās / mā bhāyathā bhikṣavas nirvṛte mayi bhaviṣyate buddha mama uttareṇa
護譯 值覩人尊 所見安慰 會無數人  不可思憶 比丘莫懼  吾當泥曰  我去然後 已不復現
什譯 聖主法之王 安慰無量眾 我若滅度時  汝等勿憂怖

序號1-173-1

梵語 āśvāsayitvā [1-173-1-1] ca [1-173-1-2] narendra-rājā [1-173-1-3] yās [1-173-1-4] prāṇa-koṭyas [1-173-1-5] bahavas [1-173-1-6] acintiyās [1-173-1-7]
現代漢譯 王中之王安慰不可思量數億眾生道:

序號1-173-1-3

梵語 narendra-rājā
梵語非連聲形式 nara-indra-rāja
梵語標註 m.sg.N.
現代漢譯 王中之王;佛。依主釋(屬格關係)。
護譯 人尊。
什譯 聖主法之王。

nara-indra ⇨ 人類的王、人王。依主釋(屬格關係)
nara ⇨ m. 人。
indra ⇨ m. 因陀羅、王。
rāja ⇨ m. 王。(rājan的複合詞形)

第1912頁 / 共4097頁