梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第155頁 / 共4097頁

序號1-18

梵語 tadyathā /śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā [1-18-1] /evaṃ pramukhair dvādaśabhiś ca brahmakāyika-devaputra-sahasraiḥ [1-18-2]
梵語非連聲形式 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā evam pramukhais dvādaśabhis ca brahmakāyika-devaputra-sahasrais
現代漢譯 也就是屍棄梵天王、光明梵天王,如此等等的一萬二千名梵眾天子。
sg.I.↔1-1.的後續子句,說明主題2。
護譯 飾乾大梵與無數天子,又梵名[*][火*僉]光與[22]無數大眾俱,(來詣佛所稽首畢退坐一面)。
什譯 屍棄大梵、光明大梵等。

序號1-18-1

梵語 tadyathā [1-18-1-1] śikhinā ca brahmaṇā [1-18-1-2] jyotiṣprabheṇa ca brahmaṇā [1-18-1-3]
護譯 飾乾大梵,與無數天子,又梵名 [火*僉]光。 [注] du.I. ↔主題3兼主語。
什譯 屍棄大梵光明大梵。 [注] du.I. ↔主題3兼主語。

序號1-18-1-3

梵語 jyotiṣprabheṇa ca brahmaṇā
現代漢譯 光明梵天。
護譯 又梵名焰光。
什譯 光明大梵。 [注] sg.I. ↔新主題。

jyotiṣprabheṇa ⇨ jyotiṣ-prabha < jyotis-prabhā m.sg.I. (梵眾名)光明。(佛名)炎光。
jyotis ⇨ n. 光明、火。
prabhā ⇨ f. 光。

第155頁 / 共4097頁