梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第379頁 / 共719頁

序號1-180

梵語 teṣāṃ ca buddhāna paraṃpareṇa dīpaṃkaraḥ paścimako abhūṣi [1-180-1] / devātidevo ṛṣi-saṃgha-pūjito vinītavān prāṇi-sahasra-koṭyaḥ [1-180-2] //89//
梵語非連聲形式 teṣām ca buddhāna paraṃpareṇa dīpaṃkaras paścimakas abhūṣi / devātidevas ṛṣi-saṃgha-pūjitas vinītavān prāṇi-sahasra-koṭyas
護譯 於時諸佛  皆悉究竟  定光世尊  最後得佛 大仙日月 開化聖眾  導師所化  巨億百千
什譯 最後天中天  號曰燃燈佛 諸仙之導師  度脫無量眾

序號1-180-1

梵語 teṣām ca buddhāna [1-180-1-1] paraṃpareṇa [1-180-1-2] dīpaṃkaras [1-180-1-3] paścimakas [1-180-1-4] abhūṣi [1-180-1-5]
現代漢譯 眾佛輾轉相續到最後一位即為燃燈佛。

第379頁 / 共719頁