《法華經》對勘材料
![]() |
|
第2034頁 / 共4097頁 | |
|
序號1-181
| 梵語 | yaś c’āsi tasyo sugat’ ātmajasya varaprabhasyo tada dharma bhāṣataḥ [1-181-1] / śiṣyaḥ kusīdaś ca sa lolup’ātmā lābhaṃ ca jñātaṃ ca gaveṣamāṇaḥ [1-181-2] //90// |
|---|---|
| 梵語非連聲形式 | yas ca āsi tasyas sugata-ātmajasya varaprabhasyas tada dharma bhāṣatas/ śiṣyas kusīdas ca sas lolupa ātmā lābham ca jñātam ca gaveṣamāṇas |
| 護譯 | 安住所興 諸大威化 法師超光 則吾身是爾時侍從 志懈怠者 求索利養 親屬交友 |
| 什譯 | 是妙光法師 時有一弟子 心常懷懈怠 貪著(於)名利 |
序號1-181-1 
| 梵語 | yaś ca [1-181-1-2] āsi [1-181-1-3] tasyas [1-181-1-1] [1-181-1-4] sugata-ātmajasya [1-181-1-5] varaprabhasyas [1-181-1-6] tada [1-181-1-7] dharma [1-181-1-8] bhāṣatas [1-181-1-9] |
|---|---|
| 現代漢譯 | 這位佛子妙光說法時, |
序號1-181-1-8
| 梵語 | dharmas |
|---|---|
| 梵語非連聲形式 | dharma |
| 梵語標註 | m.sg.N. |
| 現代漢譯 | 正法、法教。 |
| 護譯 | 諸大威化。 |
| 什譯 | (無)。 |
![]() |
|
第2034頁 / 共4097頁 | |
|
|


