梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2151頁 / 共4097頁

序號1-189

梵語 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānāṃ [1-189-1] / saṃsthāpanaṃ kurvati śākya-siṃho   bhāṣiṣyate dharma-svabhāva-mudrām [1-189-2] //98//
梵語非連聲形式 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānām/ saṃsthāpanam kurvati śākya-siṃhas bhāṣiṣyate dharma-svabhāva-mudrām
護譯 今日變化  而得具足  諸導師尊  行權方便 大釋師子  建立興發  講說經法  自然之教
什譯 今相如本瑞  是諸佛方便 今佛放光明  助發[5]實相義

序號1-189-2

梵語 saṃsthāpanam kurvati [1-189-2-1] śākya-siṃhas [1-189-2-2] bhāṣiṣyate [1-189-2-3] dharma-svabhāva-mudrām [1-189-2-4]
現代漢譯 釋迦獅子決定,將宣說法的自然印跡。

序號1-189-2-2

梵語 śākya-siṃhas
梵語非連聲形式 śākya-siṃha
梵語標註 m.sg.N.
現代漢譯 釋迦師子。依主釋(屬格關係)。
護譯 大釋師子。
什譯 (無)。

śākya ⇨ m. 釋迦、釋種。
siṃha ⇨ m. 師子。

第2151頁 / 共4097頁