《法華經》對勘材料
![]() |
|
第2153頁 / 共4097頁 | |
|
序號1-189
| 梵語 | tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānāṃ [1-189-1] / saṃsthāpanaṃ kurvati śākya-siṃho bhāṣiṣyate dharma-svabhāva-mudrām [1-189-2] //98// |
|---|---|
| 梵語非連聲形式 | tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānām/ saṃsthāpanam kurvati śākya-siṃhas bhāṣiṣyate dharma-svabhāva-mudrām |
| 護譯 | 今日變化 而得具足 諸導師尊 行權方便 大釋師子 建立興發 講說經法 自然之教 |
| 什譯 | 今相如本瑞 是諸佛方便 今佛放光明 助發[5]實相義 |
序號1-189-2 
| 梵語 | saṃsthāpanam kurvati [1-189-2-1] śākya-siṃhas [1-189-2-2] bhāṣiṣyate [1-189-2-3] dharma-svabhāva-mudrām [1-189-2-4] |
|---|---|
| 現代漢譯 | 釋迦獅子決定,將宣說法的自然印跡。 |
序號1-189-2-4
| 梵語 | dharma-svabhāva-mudrām |
|---|---|
| 梵語非連聲形式 | dharma-svabhāva-mudrā |
| 梵語標註 | f.sg.Ac. |
| 現代漢譯 | 以法性為保證物;以法性為印可;法實相印。持業釋(同位格關係)。 |
| 護譯 | 經法自然之教。 |
| 什譯 | 實相義。 |
| ● | dharma-svabhāva ⇨ 依主釋(屬格關係)。 |
|---|---|
| dharma ⇨ m. 法、道。 | |
| svabhāva ⇨ m. 自性、定相、自然。 |
![]() |
|
第2153頁 / 共4097頁 | |
|
|


