梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2153頁 / 共4097頁

序號1-189

梵語 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānāṃ [1-189-1] / saṃsthāpanaṃ kurvati śākya-siṃho   bhāṣiṣyate dharma-svabhāva-mudrām [1-189-2] //98//
梵語非連聲形式 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānām/ saṃsthāpanam kurvati śākya-siṃhas bhāṣiṣyate dharma-svabhāva-mudrām
護譯 今日變化  而得具足  諸導師尊  行權方便 大釋師子  建立興發  講說經法  自然之教
什譯 今相如本瑞  是諸佛方便 今佛放光明  助發[5]實相義

序號1-189-2

梵語 saṃsthāpanam kurvati [1-189-2-1] śākya-siṃhas [1-189-2-2] bhāṣiṣyate [1-189-2-3] dharma-svabhāva-mudrām [1-189-2-4]
現代漢譯 釋迦獅子決定,將宣說法的自然印跡。

序號1-189-2-4

梵語 dharma-svabhāva-mudrām
梵語非連聲形式 dharma-svabhāva-mudrā
梵語標註 f.sg.Ac.
現代漢譯 以法性為保證物;以法性為印可;法實相印。持業釋(同位格關係)。
護譯 經法自然之教。
什譯 實相義。

dharma-svabhāva ⇨ 依主釋(屬格關係)。
dharma ⇨ m. 法、道。
svabhāva ⇨ m. 自性、定相、自然。

第2153頁 / 共4097頁