《法華經》對勘材料
![]() |
![]() |
第242頁 / 共4097頁 | ![]() |
![]() |
序號1-26
梵語 | samanantara-samāpannasya khalu [1-26-1] punar [1-26-2] bhagavato māndārava-mahāmāndāravāṇāṃ mañjūṣaka-mahā-mañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahat puṣpa-varṣam abhiprāvarṣat [1-26-3] bhagavantaṃ tāś ca catasraḥ parṣado ’bhyavakirat [1-26-4] |
---|---|
梵語非連聲形式 | samanantara-samāpannasya khalu punas bhagavatas māndārava-mahāmāndāravāṇām mañjūṣaka-mahā-mañjūṣakāṇām divyānām puṣpāṇām mahat puṣpa-varṣam abhiprāvarṣat bhagavantam tās ca catasras parṣadas abhyavakirat |
現代漢譯 | 世尊剛一入定,天空便傾降盛大花雨,有曼陀羅花、大曼陀羅花、曼殊沙花、大曼殊沙花等眾多天花,撒向世尊和集會四眾。 |
注 | 新主題鏈。 |
護譯 | (天)雨意華大意華、柔軟音華、大柔軟音華,散世尊上、及於大會四部之眾。 |
什譯 | (是時天)雨曼陀羅華、摩訶曼陀羅華、曼殊沙華、摩訶曼殊沙華,而散佛上、及諸大眾。 |
序號1-26-3 ![](/site_media/uparrow.png)
梵語 | māndārava-mahāmāndāravāṇām [1-26-3-1] mañjūṣaka-mahā-mañjūṣakāṇām [1-26-3-2] divyānām puṣpāṇām [1-26-3-3] mahat puṣpa-varṣam [1-26-3-4] abhiprāvarṣat [1-26-3-5] |
---|---|
現代漢譯 | 曼陀羅華、摩訶曼陀羅華、曼殊沙華、摩訶曼殊沙華及眾天花之大花雨普降。 |
護譯 | (天)雨意華大意華柔軟音華大柔軟音華。 [注] “天”爲增譯的主題兼主語。 |
什譯 | (是時天)雨曼陀羅華。摩訶曼陀羅華。曼殊沙華。摩訶曼殊沙華。 [注] “天”爲增譯的主題兼主語,“是時”爲增譯的主題標記。 |
序號1-26-3-2
梵語 | mañjūṣaka-mahā-mañjūṣakāṇām |
---|---|
梵語非連聲形式 | mañjūṣaka-mahā-mañjūṣaka |
梵語標註 | m.sg.G. |
現代漢譯 | 曼殊沙華和大曼殊沙華的。相違釋。 |
護譯 | 柔軟音華大柔軟音華。 |
什譯 | 曼殊沙華。摩訶曼殊沙華。 |
● | mañjūṣaka ⇨ 曼殊沙華 |
---|---|
● | mahā-mañjūṣaka ⇨ 大曼殊沙華。持業釋(形容詞關係)。 |
![]() |
![]() |
第242頁 / 共4097頁 | ![]() |
![]() |
![]() |