梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第486頁 / 共4097頁

序號1-50

梵語 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇāḥ [1-50-1] / avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrāḥ [1-50-2] //4//
梵語非連聲形式 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇā avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrās
護譯 于彼光明  則照東方  萬八千土 其暉普徹諸佛境土  紫磨金色 煌煌灼灼  [火*僉]無不接
什譯 眉間光明  照于東方 萬八千土  皆如金色

序號1-50-1

梵語 sā ca eva raśmī [1-50-1-1] purimā-diśāya [1-50-1-2] aṣṭādaśa-kṣetra-sahasra-pūrṇā [1-50-1-3]
現代漢譯 這束光芒照亮東方一萬八千國土。

序號1-50-1-1

梵語 sā ca eva raśmī
現代漢譯 即此光。
護譯 (于)彼光明。
什譯 眉間光明。

sā ⇨ tad pron.f.sg.N. 此。限定raśmī。
ca ⇨ conj. 和、而且、又、然而。
eva ⇨ adv. 就是,才是。強調語,放在所強調的詞語之後。
raśmī ⇨ raśmi f.sg.N. 光明。

第486頁 / 共4097頁