梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第709頁 / 共4097頁

序號1-68

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān bhikṣū samānāḥ pavane vasanti [1-68-1] / śūnyāṇy araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratāṃś ca kāṃś-cit [1-68-2] //22//
梵語非連聲形式 kān-cid ca paśyāmi ahu bodhisattvān bhikṣū samānās pavane vasanti / śūnyāṇi araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratān ca kān-cid
護譯 我覩若幹  諸菩薩眾  比丘知友  頓止山巖 獨處閒居  解暢空無  或有受經  而讀誦讚
什譯 或見菩薩  而作比丘  獨處閑靜  樂誦經典

序號1-68-2

梵語 śūnyāṇi araṇyāni [1-68-2-1] niṣevamāṇān [1-68-2-2] uddeśa-svādhyāya-ratān [1-68-2-3] ca [1-68-2-4] kān-cid [1-68-2-5]
現代漢譯 [我看見]有些棲居沒有人的森林,喜愛讀誦和講解。

序號1-68-2-3

梵語 uddeśa-svādhyāya-ratān
梵語非連聲形式 uddeśa-svādhyāya-rata
梵語標註 ppp.m.pl.Ac.
現代漢譯 樂於諷誦講說。依主釋(業格關係)。
護譯 解暢空無而讀誦讚。
什譯 樂誦經典。

uddeśa-svādhyāya ⇨ 諷誦講說。相違釋。
uddeśa ⇨ m. 解說。
svādhyāya ⇨ m. 獨自諷誦。
rata ⇨ √ram ppp. 愛樂、親近、享樂。

第709頁 / 共4097頁