梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第814頁 / 共4097頁

序號1-77

梵語 vīrye sthitāḥ ke-ci jinasya putrā middhaṃ jahitvā ca aśeṣato ‘nye [1-77-1] / caṅkramya-yuktāḥ pavane vasanti vīryeṇa te prasthita agra-bodhiṃ [1-77-2] //31//
梵語非連聲形式 vīrye sthitās ke-ci jinasya putrās middham jahitvā ca aśeṣatas anye / caṅkramya-yuktās pavane vasanti vīryeṇa te prasthitas agra-bodhim
護譯 又諸佛子  立於精進  棄捐欲塵 常得自在 建志經行  遊諸樹間  心願勤修  根求佛道
什譯 又見佛子  未甞睡眠  經行林中  懃求佛道

序號1-77-1

梵語 vīrye [1-77-1-1] sthitās [1-77-1-2] ke-ci jinasya putrās [1-77-1-3] middham [1-77-1-4] jahitvā [1-77-1-5] ca [1-77-1-6] aśeṣatas [1-77-1-7] anye [1-77-1-8]
現代漢譯 其他某些勝者之子勇猛精進,徹底捨棄睡眠。

序號1-77-1-2

梵語 sthitās
梵語非連聲形式 √sthā
梵語標註 ppp.m.pl.N.
現代漢譯 住、立。
護譯 立。
什譯 (無)。

第814頁 / 共4097頁