梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1063頁 / 共4097頁

序號1-98

梵語 kim artham eṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ [1-98-1] / aho prabhāvaḥ puruṣa-rṣabhasya aho ‘sya jñānaṃ vipulaṃ viśuddhaṃ [1-98-2] //52//
梵語非連聲形式 kim artham eṣas sugatena adya prabhāsas etādṛśakas vimuktas / aho prabhāvas puruṣa-rṣabhasya aho asya jñānam vipulam viśuddham
護譯 今日安住  何所因由 奮大光明   而從口出 解散狐疑  勸發欣躍 何故佛現 無極大光如斯所變  當有所感 安住之子  願用時說
什譯 何所饒益  演斯光明

序號1-98-1

梵語 kim artham eṣas [1-98-1-1] sugatena [1-98-1-2] adya [1-98-1-3] prabhāsas etādṛśakas [1-98-1-4] vimuktas [1-98-1-5]
現代漢譯 這是為什麼?今日善逝放出這般光明。

序號1-98-1-1

梵語 kim artham eṣas
現代漢譯 此(爲)何故。省略be動詞。
護譯 何所因由。
什譯 何故。

kim ⇨ kad inter.n.sg.N. 何、甚麽。修飾artham。
artham ⇨ artha n.sg.N. 原因、理由、道理。
eṣas ⇨ etad pron.m.sg.N. 此。

第1063頁 / 共4097頁