《法華經》對勘材料
![]() |
|
第659頁 / 共719頁 | |
|
序號4-108
| 梵語 | sarvasya dravyasya ayaṃ prabhur me etasya niryātayi sarva aśeṣataḥ [4-108-1] / karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭumbaṃ ca dadāmi etat [4-108-2] //34// |
|---|---|
| 護譯 | ‘我之財物,無所乏少,今悉現在,於斯完具,一切皆以,持用相與,卿當執禦,父之基業。’ |
| 什譯 | 凡我所有,舍宅人民,悉以付之,恣其所用。 |
序號4-108-1 
| 梵語 | sarvasya dravyasya [4-108-1-1] ayaṃ prabhur [4-108-1-2] me etasya [4-108-1-3] niryātayi [4-108-1-4] sarva [4-108-1-5] aśeṣataḥ [4-108-1-6] |
|---|---|
| 梵語非連聲形式 | sarvasya dravyasya ayam prabhuḥ me etasya niryātayi sarva aśeṣataḥ |
| 現代漢譯 | 他是我所有財物的主人。我希望把所有財產毫無保留地送與此人。 |
![]() |
|
第659頁 / 共719頁 | |
|
|


