梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3713頁 / 共4097頁

序號4-108

梵語 sarvasya dravyasya ayaṃ prabhur me etasya niryātayi sarva aśeṣataḥ [4-108-1] / karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭumbaṃ ca dadāmi etat [4-108-2] //34//
護譯 ‘我之財物,無所乏少,今悉現在,於斯完具,一切皆以,持用相與,卿當執禦,父之基業。’
什譯 凡我所有,舍宅人民,悉以付之,恣其所用。

序號4-108-1

梵語 sarvasya dravyasya [4-108-1-1] ayaṃ prabhur [4-108-1-2] me etasya [4-108-1-3] niryātayi [4-108-1-4] sarva [4-108-1-5] aśeṣataḥ [4-108-1-6]
梵語非連聲形式 sarvasya dravyasya ayam prabhuḥ me etasya niryātayi sarva aśeṣataḥ
現代漢譯 他是我所有財物的主人。我希望把所有財產毫無保留地送與此人。

序號4-108-1-4

梵語 niryātayi
梵語非連聲形式 nir-√yat
梵語標註 caus.
現代漢譯 opt.1 sg.送給。
護譯 (無)。
什譯 付。

nis ⇨ pref. 出、離、無,當後接元音或濁輔音(soft consonant)時,音變為nir。
√yat ⇨ 排列、結合、努力。

第3713頁 / 共4097頁