梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3755頁 / 共4097頁

序號4-111

梵語 asmāṃś ca adhyeṣati loka-nātho ye prasthitā uttamam agra-bodhim [4-111-1] / teṣāṃ vade kāśyapa mārga anuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ [4-111-2] //37//
護譯 於今安住,多所遣行。無數菩薩,慧力無量,分別示現,無上大道。
什譯 佛勅我等,說最上道,修習此者,當得成佛。

序號4-111-1

梵語 asmāṃś [4-111-1-1] ca [4-111-1-2] adhyeṣati [4-111-1-3] loka-nātho [4-111-1-4] ye [4-111-1-5] prasthitā [4-111-1-6] uttamam agra-bodhim [4-111-1-7]
梵語非連聲形式 asmān ca adhyeṣati loka-nāthaḥ ye prasthitāḥ uttamam agra-bodhim
現代漢譯 世間導師要求我們:迦葉啊!對那些追求無上至高菩提之人。

序號4-111-1-3

梵語 adhyeṣati
梵語非連聲形式 adhi-√iṣ
梵語標註 pres.3.sg.P.
現代漢譯 要求。
護譯 (無)。
什譯 勅。

adhi ⇨ pref. 高於...的,在上面,漢譯作增上。
√iṣ ⇨ 尋求、宣說。

第3755頁 / 共4097頁