《法華經》對勘材料
![]() |
|
第667頁 / 共719頁 | |
|
序號4-112
| 梵語 | vayaṃ ca teṣāṃ sugatena preṣitā bahu-bodhisattvāna mahā-balānām [4-112-1] / anuttaraṃ mārga pradarśayāma dṛṣṭānta-hetū-nayutāna koṭibhiḥ [4-112-2] //38// |
|---|---|
| 護譯 | 攀緣稱讚,億姟譬喻,餘等得聞。最勝諸子,則便奉行,尊上大道。 |
| 什譯 | 我承佛教,為大菩薩,以諸因緣、種種譬喻、若幹言辭,說無上道。 |
序號4-112-1 
| 梵語 | vayaṃ [4-112-1-1] ca [4-112-1-2] teṣāṃ sugatena [4-112-1-3] preṣitā [4-112-1-4] bahu-bodhisattvāna mahā-balānām [4-112-1-5] |
|---|---|
| 梵語非連聲形式 | vayam ca teṣām sugatena preṣitāḥ bahu-bodhisattvāna mahā-balānām |
| 現代漢譯 | 善逝派遣我們,為那些有大能力的眾多菩薩。 |
![]() |
|
第667頁 / 共719頁 | |
|
|


