梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3772頁 / 共4097頁

序號4-112

梵語 vayaṃ ca teṣāṃ sugatena preṣitā bahu-bodhisattvāna mahā-balānām [4-112-1] / anuttaraṃ mārga pradarśayāma dṛṣṭānta-hetū-nayutāna koṭibhiḥ [4-112-2] //38//
護譯 攀緣稱讚,億姟譬喻,餘等得聞。最勝諸子,則便奉行,尊上大道。
什譯 我承佛教,為大菩薩,以諸因緣、種種譬喻、若幹言辭,說無上道。

序號4-112-1

梵語 vayaṃ [4-112-1-1] ca [4-112-1-2] teṣāṃ sugatena [4-112-1-3] preṣitā [4-112-1-4] bahu-bodhisattvāna mahā-balānām [4-112-1-5]
梵語非連聲形式 vayam ca teṣām sugatena preṣitāḥ bahu-bodhisattvāna mahā-balānām
現代漢譯 善逝派遣我們,為那些有大能力的眾多菩薩。

序號4-112-1-5

梵語 teṣām bahu-bodhisattvāna mahā-balānām
現代漢譯 為那些有大能力的眾多菩薩。
護譯 無數菩薩慧力無量。
什譯 為大菩薩。

teṣām ⇨ tad pron.m.pl.G. 這。
bahu-bodhisattvāna ⇨ bahu-bodhisattva m.pl.G. 眾多菩薩。持業釋(形容詞關係)。
bahu ⇨ adj. 眾多。
bodhisattva ⇨ m. 菩薩。
mahā-balānām ⇨ mahā-bala adj.m.pl.G. 有大能力的。持業釋(形容詞關係)→多財釋。修飾bahu-bodhisattvāna。 護譯: 慧力無量。 什譯: 大。
mahā ⇨ mahat adj. 大。
bala ⇨ n. 能力、力量。

第3772頁 / 共4097頁