梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3956頁 / 共4097頁

序號4-126

梵語 yad brahma-caryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya [4-126-1] / tasyo viśiṣṭaṃ phalam adya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca [4-126-2] //52//
護譯 其有長夜,清淨梵行,依倚法王,深遠之慧,而為具足,此尊德果,日成微妙,無有諸漏。
什譯 法王法中,久修梵行,今得無漏,無上大果。

序號4-126-1

梵語 yad [4-126-1-1] brahma-caryaṃ [4-126-1-2] paramaṃ [4-126-1-3] viśuddhaṃ [4-126-1-4] niṣevitaṃ [4-126-1-5] śāsani nāyakasya [4-126-1-6]
梵語非連聲形式 yat brahma-caryam paramam viśuddham niṣevitam śāsani nāyakasya
現代漢譯 在導師的教法中,(我們)修習了第一清凈梵行。

序號4-126-1-6

梵語 śāsani nāyakasya
現代漢譯 在導師的教法中。
護譯 法王深遠之慧。
什譯 法王法中。

śāsani ⇨ śāsana n.sg.L. 教法中。
nāyakasya ⇨ nāyaka m.sg.G. 導師的。

第3956頁 / 共4097頁