梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第714頁 / 共719頁

序號4-134

梵語 anuvartamānas tatha nitya-kālaṃ nimitta-cārīṇa bravīti dharmam [4-134-1] / dharmeśvaro īśvaru sarva-loke maheśvaro loka-vināyakendraḥ [4-134-2] //60//
護譯 安慰勸進,恒以時節,未曾修設,望想福行。於一切世,諸法中尊,皆為大神,最勝如來。
什譯 取相凡夫,隨宜為說。諸佛於法,得最自在。

序號4-134-2

梵語 dharmeśvaro [4-134-2-1] īśvaru [4-134-2-2] sarva-loke [4-134-2-3] maheśvaro [4-134-2-4] loka-vināyakendraḥ [4-134-2-5]
梵語非連聲形式 dharma-īśvaraḥ īśvaru sarva-loke mahā-īśvaraḥ loka-vināyaka-indraḥ
現代漢譯 (佛陀是)法自在者、一切世間中的自在者、大自在者、世間導師中的王。

第714頁 / 共719頁