《法華經》對勘材料
![]() |
|
第715頁 / 共719頁 | |
|
序號4-135
| 梵語 | pratipatti darśeti bahu-prakāraṃ sattvāna sthānāni prajānamānaḥ [4-135-1] / nānādhimuktiṃ ca viditva teṣāṃ hetū-sahasrehi bravīti dharmam [4-135-2] //61// |
|---|---|
| 護譯 | 然大燈明,示無央眾,知諸黎庶,筋力所在,若幹種種,所憙樂願,因緣百千,而順開化。 |
| 什譯 | 知諸眾生,種種欲樂,及其志力。隨所堪任,以無量喻,而為說法。 |
序號4-135-1 
| 梵語 | pratipatti [4-135-1-1] darśeti [4-135-1-2] bahu-prakāraṃ [4-135-1-3] sattvāna [4-135-1-4] sthānāni [4-135-1-5] prajānamānaḥ [4-135-1-6] |
|---|---|
| 梵語非連聲形式 | pratipatti darśeti bahu-prakāram sattvāna sthānāni prajānamānaḥ |
| 現代漢譯 | 瞭解眾生的狀況而展現種種(修行的)進路。 |
![]() |
|
第715頁 / 共719頁 | |
|
|


