《法華經》對勘材料
第4067頁 / 共4097頁 |
序號4-135
梵語 | pratipatti darśeti bahu-prakāraṃ sattvāna sthānāni prajānamānaḥ [4-135-1] / nānādhimuktiṃ ca viditva teṣāṃ hetū-sahasrehi bravīti dharmam [4-135-2] //61// |
---|---|
護譯 | 然大燈明,示無央眾,知諸黎庶,筋力所在,若幹種種,所憙樂願,因緣百千,而順開化。 |
什譯 | 知諸眾生,種種欲樂,及其志力。隨所堪任,以無量喻,而為說法。 |
序號4-135-1
梵語 | pratipatti [4-135-1-1] darśeti [4-135-1-2] bahu-prakāraṃ [4-135-1-3] sattvāna [4-135-1-4] sthānāni [4-135-1-5] prajānamānaḥ [4-135-1-6] |
---|---|
梵語非連聲形式 | pratipatti darśeti bahu-prakāram sattvāna sthānāni prajānamānaḥ |
現代漢譯 | 瞭解眾生的狀況而展現種種(修行的)進路。 |
序號4-135-1-1
梵語 | pratipatti |
---|---|
梵語非連聲形式 | prati-patti |
梵語標註 | f.sg.Ac. |
現代漢譯 | 行為、方法、(修行的)進路,漢譯作 “道跡”。 |
● | prati ⇨ 向...。 |
---|---|
● | patti ⇨ √pad 行走。 |
√pad ⇨ 行走。 |
第4067頁 / 共4097頁 |