梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2230頁 / 共4097頁

序號4-2

梵語 vayaṃ hi bhagavañ jīrṇā vṛddhā mahallakā asmān bhikṣu-saṃghe sthavira-saṃmatā jarā-jīrṇī-bhūtā nirvāṇa-prāptāḥ sma iti [4-2-1] bhagavan nirudyamā anuttarāyāṃ samyak-saṃbodhāv apratibalāḥ smāprativīryārambhāḥ sma [4-2-2]
現代漢譯 “世尊!我們年紀很大,在比丘眾中被視為長老。我們年邁衰老,自以為:‘已證得涅槃。’世尊!我們不積極努力,對於無上正等菩提,沒有足夠的能力,也沒有充分的努力。
新主題鏈,因果複句
護譯 “唯大聖通!我等朽邁,年在老耄,於眾耆長,僉老羸劣,歸命眾祐,冀得滅度,志存無上正真之道,進力尠少,無所堪任。
什譯 “我等居僧之首,年竝朽邁,自謂已得涅槃,無所堪任,不復進求阿耨多羅三藐三菩提。

序號4-2-1

梵語 vayaṃ [4-2-1-1] hi [4-2-1-2] bhagavañ [4-2-1-3] jīrṇā vṛddhā mahallakā [4-2-1-4] asmān bhikṣu-saṃghe sthavira-saṃmatā [4-2-1-5] jarā-jīrṇī-bhūtā nirvāṇa-prāptāḥ sma iti [4-2-1-6]
梵語非連聲形式 vayam hi bhagavan jīrṇāḥ vṛddhāḥ mahallakāḥ asmān bhikṣu-saṃghe sthavira-saṃmatāḥ jarā-jīrṇī-bhūtāḥ nirvāṇa-prāptāḥ sma iti
現代漢譯 “世尊啊!我們年紀很大,在比丘眾中被視為長老。 我們年邁衰老,自以為:‘已證得涅槃。’
護譯 唯大聖通!我等朽邁,年在老耄,於眾耆長,僉老羸劣,歸命眾祐,冀得滅度。 [注] 原因分句。
什譯 我等居僧之首,年竝朽邁,自謂已得涅槃。 [注] 原因分句。

序號4-2-1-5

梵語 asmān bhikṣu-saṃghe sthavira-saṃmatāḥ
現代漢譯 在比丘眾中,我們被視為長老。

asmān ⇨ mad pers.1.pl.Ac. 我們。
bhikṣu-saṃghe ⇨ bhikṣu-saṃgha m.sg.L. 在比丘僧眾中。依主釋(屬格關係)。 護譯: 於眾。 [注] L.↔介詞短語做狀語,表範圍。 什譯: 僧之。
bhikṣu ⇨ m. 男性出家人。音譯為比丘。
saṃgha ⇨ m. 眾、團體。音譯為僧伽。
sthavira-saṃmatāḥ ⇨ sthavira-saṃmata ppp.m.sg.N. 被視為長老的。依主釋(業格關係)。
sthavira ⇨ m. 上座、長老。 護譯: 耆長。 什譯: 居首。
saṃmata ⇨ sam-√man ppp. 視...為... 。搭配雙業格,如此處的asmān及複合詞中的sthavira。
sam ⇨ pref. 一起。
√man ⇨ 視...為... 。搭配雙業格。

第2230頁 / 共4097頁