梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2229頁 / 共4097頁

序號4-2

梵語 vayaṃ hi bhagavañ jīrṇā vṛddhā mahallakā asmān bhikṣu-saṃghe sthavira-saṃmatā jarā-jīrṇī-bhūtā nirvāṇa-prāptāḥ sma iti [4-2-1] bhagavan nirudyamā anuttarāyāṃ samyak-saṃbodhāv apratibalāḥ smāprativīryārambhāḥ sma [4-2-2]
現代漢譯 “世尊!我們年紀很大,在比丘眾中被視為長老。我們年邁衰老,自以為:‘已證得涅槃。’世尊!我們不積極努力,對於無上正等菩提,沒有足夠的能力,也沒有充分的努力。
新主題鏈,因果複句
護譯 “唯大聖通!我等朽邁,年在老耄,於眾耆長,僉老羸劣,歸命眾祐,冀得滅度,志存無上正真之道,進力尠少,無所堪任。
什譯 “我等居僧之首,年竝朽邁,自謂已得涅槃,無所堪任,不復進求阿耨多羅三藐三菩提。

序號4-2-1

梵語 vayaṃ [4-2-1-1] hi [4-2-1-2] bhagavañ [4-2-1-3] jīrṇā vṛddhā mahallakā [4-2-1-4] asmān bhikṣu-saṃghe sthavira-saṃmatā [4-2-1-5] jarā-jīrṇī-bhūtā nirvāṇa-prāptāḥ sma iti [4-2-1-6]
梵語非連聲形式 vayam hi bhagavan jīrṇāḥ vṛddhāḥ mahallakāḥ asmān bhikṣu-saṃghe sthavira-saṃmatāḥ jarā-jīrṇī-bhūtāḥ nirvāṇa-prāptāḥ sma iti
現代漢譯 “世尊啊!我們年紀很大,在比丘眾中被視為長老。 我們年邁衰老,自以為:‘已證得涅槃。’
護譯 唯大聖通!我等朽邁,年在老耄,於眾耆長,僉老羸劣,歸命眾祐,冀得滅度。 [注] 原因分句。
什譯 我等居僧之首,年竝朽邁,自謂已得涅槃。 [注] 原因分句。

序號4-2-1-4

梵語 jīrṇāḥ vṛddhāḥ mahallakāḥ
現代漢譯 年邁衰老,體弱無力。
護譯 朽邁、年在老耄。
什譯 年並朽邁。

jīrṇāḥ ⇨ √jṝ ppp.m.pl.N. 衰老。
√jṝ ⇨ 變老、衰敗。
vṛddhāḥ ⇨ √vṛdh ppp.m.pl.N. 年邁、高齡的。
√vṛdh ⇨ 成長、增加、增長。
mahallakāḥ ⇨ mahallaka adj.m.pl.N. 年老、體弱、無力。

第2229頁 / 共4097頁