《法華經》對勘材料
![]() |
|
第2513頁 / 共4097頁 | |
|
序號4-24
| 梵語 | āścaryaṃ yāvad yatra hi nāmāsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktopalabdhaḥ [4-24-1] |
|---|---|
| 梵語非連聲形式 | āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ |
| 現代漢譯 | “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “‘我財物庫藏,今有所付。 |
序號4-24-1 
| 梵語 | āścaryaṃ [4-24-1-1] yāvad [4-24-1-2] yatra [4-24-1-3] hi [4-24-1-4] nām [4-24-1-5] āsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya [4-24-1-6] paribhokt [4-24-1-7] opalabdhaḥ [4-24-1-8] |
|---|---|
| 梵語非連聲形式 | āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ |
| 現代漢譯 | “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “‘我財物庫藏,今有所付。 |
序號4-24-1-6
| 梵語 | asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya |
|---|---|
| 現代漢譯 | 這座藏有金銀財寶和稻穀的巨大庫房。在此屬格做領有主詞。 |
| 護譯 | (無)。 |
| 什譯 | 我財物庫藏。 [注] G. ↔主題兼主語 |
| ● | asya ⇨ idam dem.m.sg.G. 這。限定hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya。 |
|---|---|
| ● | mahataḥ ⇨ mahat adj.m.sg.G. 大。修飾hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya。 |
| ● | hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya ⇨ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāra n.sg.G. 藏有金銀財寶和稻穀的寶庫和倉庫。依主釋(屬格關係)。 |
![]() |
|
第2513頁 / 共4097頁 | |
|
|


