《法華經》對勘材料
![]() |
|
第2510頁 / 共4097頁 | |
|
序號4-24
| 梵語 | āścaryaṃ yāvad yatra hi nāmāsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktopalabdhaḥ [4-24-1] |
|---|---|
| 梵語非連聲形式 | āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ |
| 現代漢譯 | “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “‘我財物庫藏,今有所付。 |
序號4-24-1 
| 梵語 | āścaryaṃ [4-24-1-1] yāvad [4-24-1-2] yatra [4-24-1-3] hi [4-24-1-4] nām [4-24-1-5] āsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya [4-24-1-6] paribhokt [4-24-1-7] opalabdhaḥ [4-24-1-8] |
|---|---|
| 梵語非連聲形式 | āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ |
| 現代漢譯 | “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “‘我財物庫藏,今有所付。 |
序號4-24-1-3
| 梵語 | yatra |
|---|---|
| 梵語標註 | adv. |
| 現代漢譯 | 這裡。 |
![]() |
|
第2510頁 / 共4097頁 | |
|
|


