梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2513頁 / 共4097頁

序號4-24

梵語 āścaryaṃ yāvad yatra hi nāmāsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktopalabdhaḥ [4-24-1]
梵語非連聲形式 āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ
現代漢譯 “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。
新主題句
護譯 (無)。
什譯 “‘我財物庫藏,今有所付。

序號4-24-1

梵語 āścaryaṃ [4-24-1-1] yāvad [4-24-1-2] yatra [4-24-1-3] hi [4-24-1-4] nām [4-24-1-5] āsya mahato hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya [4-24-1-6] paribhokt [4-24-1-7] opalabdhaḥ [4-24-1-8]
梵語非連聲形式 āścaryam yāvat yatra hi nāma asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya paribhoktā upalabdhaḥ
現代漢譯 “‘多麼神奇啊!這座藏有金銀財寶稻穀的巨大寶庫和倉庫從此終於有了繼承人。
新主題句
護譯 (無)。
什譯 “‘我財物庫藏,今有所付。

序號4-24-1-6

梵語 asya mahataḥ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya
現代漢譯 這座藏有金銀財寶和稻穀的巨大庫房。在此屬格做領有主詞。
護譯 (無)。
什譯 我財物庫藏。 [注] G. ↔主題兼主語

asya ⇨ idam dem.m.sg.G. 這。限定hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya。
mahataḥ ⇨ mahat adj.m.sg.G. 大。修飾hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agārasya。
hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgārasya ⇨ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāra n.sg.G. 藏有金銀財寶和稻穀的寶庫和倉庫。依主釋(屬格關係)。

第2513頁 / 共4097頁