梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2548頁 / 共4097頁

序號4-27

梵語 atha khalu bhagavaṃs te puruṣāḥ sarva eva javena pradhāvitvā taṃ daridra-puruṣam adhyālambeyuḥ [4-27-1]
梵語非連聲形式 atha khalu bhagavan te puruṣāḥ sarve eva javena pradhāvitvā tam daridra-puruṣam adhyālambeyuḥ
現代漢譯 “世尊啊,於是這些僕人全都飛快地跑向前,抓住這個窮人。
新主題句,連動式
護譯 (無)。
什譯 “爾時使者,疾走往捉。

序號4-27-1

梵語 atha khalu [4-27-1-1] bhagavaṃs [4-27-1-2] te puruṣāḥ sarva [4-27-1-3] eva [4-27-1-4] javena [4-27-1-5] pradhāvitvā [4-27-1-6] taṃ daridra-puruṣam [4-27-1-7] adhyālambeyuḥ [4-27-1-8]
梵語非連聲形式 atha khalu bhagavan te puruṣāḥ sarve eva javena pradhāvitvā tam daridra-puruṣam adhyālambeyuḥ
現代漢譯 “世尊啊,於是這些僕人全都飛快地跑向前,抓住這個窮人。
新主題句,連動式
護譯 (無)。
什譯 “爾時使者,疾走往捉。

序號4-27-1-7

梵語 tam daridra-puruṣam
現代漢譯 這個窮人。

tam ⇨ tad dem.m.sg.Ac. 這。限定daridra-puruṣam。
daridra-puruṣam ⇨ daridra-puruṣa m.sg.Ac. 窮人。持業釋(形容詞關係)。
daridra ⇨ adj. 貧窮的。
puruṣa ⇨ m. 人。

第2548頁 / 共4097頁