梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2665頁 / 共4097頁

序號4-36

梵語 atha khalu sa gṛha-patis tasya daridra-puruṣasyākarṣaṇa-hetor upāya-kauśalyaṃ prayojayet [4-36-1] / sa tatra dvau puruṣau prayojayed durvarṇāv alpaujaskau [4-36-2]
現代漢譯 “這時,這位家長為了吸引窮人,運用方便善巧,把兩個沒精打采、長相醜陋之人派去那裡。
新主題句
護譯 “父知子緣,方便與語:
什譯 “爾時長者將欲誘引其子而設方便,密遣二人,形色憔悴無威德者:

序號4-36-1

梵語 atha khalu [4-36-1-1] sa gṛha-patis [4-36-1-2] tasya daridra-puruṣasyākarṣaṇa-hetor [4-36-1-3] upāya-kauśalyaṃ [4-36-1-4] prayojayet [4-36-1-5]
梵語非連聲形式 atha khalu saḥ gṛha-patis tasya daridra-puruṣasya ākarṣaṇa-hetoḥ upāya-kauśalyam prayojayet
現代漢譯 於是這位家長為了吸引窮人,運用方便善巧。

序號4-36-1-1

梵語 atha khalu
現代漢譯 於是。
護譯 (無)。
什譯 爾時。 [注] 句首小品詞↔時間詞,用做題轉換標記

atha ⇨ adv. 然後、現在。
khalu ⇨ indec. 確實;然而。

第2665頁 / 共4097頁