梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2667頁 / 共4097頁

序號4-36

梵語 atha khalu sa gṛha-patis tasya daridra-puruṣasyākarṣaṇa-hetor upāya-kauśalyaṃ prayojayet [4-36-1] / sa tatra dvau puruṣau prayojayed durvarṇāv alpaujaskau [4-36-2]
現代漢譯 “這時,這位家長為了吸引窮人,運用方便善巧,把兩個沒精打采、長相醜陋之人派去那裡。
新主題句
護譯 “父知子緣,方便與語:
什譯 “爾時長者將欲誘引其子而設方便,密遣二人,形色憔悴無威德者:

序號4-36-1

梵語 atha khalu [4-36-1-1] sa gṛha-patis [4-36-1-2] tasya daridra-puruṣasyākarṣaṇa-hetor [4-36-1-3] upāya-kauśalyaṃ [4-36-1-4] prayojayet [4-36-1-5]
梵語非連聲形式 atha khalu saḥ gṛha-patis tasya daridra-puruṣasya ākarṣaṇa-hetoḥ upāya-kauśalyam prayojayet
現代漢譯 於是這位家長為了吸引窮人,運用方便善巧。

序號4-36-1-3

梵語 tasya daridra-puruṣasya ākarṣaṇa-hetoḥ
現代漢譯 為召回這個窮人。
護譯 (無)。
什譯 欲誘引其子。 [注] G. ↔“欲-”作目的狀語

tasya ⇨ tad dem.m.sg.G. 這。限定daridra-puruṣasya。
daridra-puruṣasya ⇨ daridra-puruṣa m.sg.G. 窮人。持業釋(形容詞關係)。
daridra ⇨ adj. 貧窮的。
puruṣa ⇨ m. 人。
ākarṣaṇa-hetoḥ ⇨ ākarṣaṇa-hetu m.sg.G. 為了召回。依主釋(屬格關係)。
ākarṣaṇa ⇨ n. 吸引、召回。
hetu ⇨ m. 因、緣。

第2667頁 / 共4097頁