梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2666頁 / 共4097頁

序號4-36

梵語 atha khalu sa gṛha-patis tasya daridra-puruṣasyākarṣaṇa-hetor upāya-kauśalyaṃ prayojayet [4-36-1] / sa tatra dvau puruṣau prayojayed durvarṇāv alpaujaskau [4-36-2]
現代漢譯 “這時,這位家長為了吸引窮人,運用方便善巧,把兩個沒精打采、長相醜陋之人派去那裡。
新主題句
護譯 “父知子緣,方便與語:
什譯 “爾時長者將欲誘引其子而設方便,密遣二人,形色憔悴無威德者:

序號4-36-1

梵語 atha khalu [4-36-1-1] sa gṛha-patis [4-36-1-2] tasya daridra-puruṣasyākarṣaṇa-hetor [4-36-1-3] upāya-kauśalyaṃ [4-36-1-4] prayojayet [4-36-1-5]
梵語非連聲形式 atha khalu saḥ gṛha-patis tasya daridra-puruṣasya ākarṣaṇa-hetoḥ upāya-kauśalyam prayojayet
現代漢譯 於是這位家長為了吸引窮人,運用方便善巧。

序號4-36-1-2

梵語 saḥ gṛha-patiḥ
現代漢譯 這位家長。
護譯 父。 [注] N.↔主題兼主語
什譯 長者。 [注] N.↔主題兼主語

saḥ ⇨ tad dem.m.sg.N. 這。限定gṛha-patiḥ。
gṛha-patiḥ ⇨ gṛha-pati m.sg.N. 家長、一家之主,漢譯作居士。依主釋(屬格關係)。
gṛha ⇨ m. 家庭。
pati ⇨ m. 主人。

第2666頁 / 共4097頁