梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第503頁 / 共719頁

序號4-37

梵語 gacchatāṃ bhavantau yo ’sau puruṣa ihāgato ’bhūt [4-37-1] / taṃ yuvāṃ dvi-guṇayā divasa-mudrayātma-vacanenaiva bharayitveha mama niveśane karma kārāpayethām [4-37-2]
現代漢譯 “您們二位過去,如果那人回到這裡,你們就用自已的話,以雙倍工錢雇用他在我家裡幹活。imv.
祈使句
護譯 “‘汝便自去,與小眾俱。子來至此而再致印,曰:“至此宅有所調飾。”父付象馬,即令粗習。
什譯 “‘汝可詣彼,徐語窮子:“此有作處,倍與汝直。”窮子若許,將來使作。

序號4-37-1

梵語 gacchatāṃ [4-37-1-1] bhavantau [4-37-1-2] yo [4-37-1-3] ’sau puruṣa [4-37-1-4] ih [4-37-1-5] āgato ’bhūt [4-37-1-6]
梵語非連聲形式 gacchatām bhavantau yaḥ asau puruṣaḥ iha āgataḥ abhūt
現代漢譯 您們二位過去,如果那人回到這裡。
護譯 汝便自去,與小眾俱。子來至此。
什譯 汝可詣彼,徐語窮子。……窮子若許。

第503頁 / 共719頁