梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2712頁 / 共4097頁

序號4-40

梵語 atha khalu tau dvau puruṣau sa ca daridra-puruṣo vetanaṃ gṛhītvā tasya mahā-dhanasya puruṣasyāntikāt tasminn eva niveśane saṃskāra-dhānaṃ śodhayeyuḥ [4-40-1] / tasyaiva ca mahā-dhanasya puruṣasya gṛha-parisare kaṭapali-kuñcikāyāṃ vāsaṃ kalpayeyuḥ [4-40-2]
現代漢譯 “然後,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池,並住在緊臨富人住宅的茅屋中。
新主題句,連動式
護譯 “時子於廐調習車馬,繕治珍寶,轉復教化家內小大。
什譯 “爾時窮子先取其價,尋與除糞。

序號4-40-1

梵語 atha khalu [4-40-1-1] tau dvau puruṣau sa ca daridra-puruṣo [4-40-1-2] vetanaṃ [4-40-1-3] gṛhītvā [4-40-1-4] tasya mahā-dhanasya puruṣasyāntikāt [4-40-1-5] tasminn eva niveśane [4-40-1-6] saṃkāra-dhānaṃ śodhayeyuḥ [4-40-1-7]
梵語非連聲形式 atha khalu tau dvau puruṣau saḥ ca daridra-puruṣaḥ vetanam gṛhītvā tasya mahā-dhanasya puruṣasya antikāt tasmin eva niveśane saṃkāra-dhānam śodhayeyuḥ
現代漢譯 那時,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池。

序號4-40-1-6

梵語 tasmin eva niveśane
現代漢譯 就在這個住宅。

tasmin ⇨ tad dem.n.sg.L. 這。限定niveśane。
eva ⇨ adv. 確實。
niveśane ⇨ niveśana < caus. of ni-√viś n.sg.L. 家、房子、住宅。
ni-√viś ⇨ 進入、定居。
ni ⇨ pref. 往下、到...裏面。
√viś ⇨ 進入、安住下來。

第2712頁 / 共4097頁