梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2713頁 / 共4097頁

序號4-40

梵語 atha khalu tau dvau puruṣau sa ca daridra-puruṣo vetanaṃ gṛhītvā tasya mahā-dhanasya puruṣasyāntikāt tasminn eva niveśane saṃskāra-dhānaṃ śodhayeyuḥ [4-40-1] / tasyaiva ca mahā-dhanasya puruṣasya gṛha-parisare kaṭapali-kuñcikāyāṃ vāsaṃ kalpayeyuḥ [4-40-2]
現代漢譯 “然後,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池,並住在緊臨富人住宅的茅屋中。
新主題句,連動式
護譯 “時子於廐調習車馬,繕治珍寶,轉復教化家內小大。
什譯 “爾時窮子先取其價,尋與除糞。

序號4-40-1

梵語 atha khalu [4-40-1-1] tau dvau puruṣau sa ca daridra-puruṣo [4-40-1-2] vetanaṃ [4-40-1-3] gṛhītvā [4-40-1-4] tasya mahā-dhanasya puruṣasyāntikāt [4-40-1-5] tasminn eva niveśane [4-40-1-6] saṃkāra-dhānaṃ śodhayeyuḥ [4-40-1-7]
梵語非連聲形式 atha khalu tau dvau puruṣau saḥ ca daridra-puruṣaḥ vetanam gṛhītvā tasya mahā-dhanasya puruṣasya antikāt tasmin eva niveśane saṃkāra-dhānam śodhayeyuḥ
現代漢譯 那時,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池。

序號4-40-1-7

梵語 saṃkāra-dhānam śodhayeyuḥ
現代漢譯 清理糞池。
護譯 調習車馬繕治珍寶。 [注] 核心動詞↔VP2。“尋”為增譯提示詞
什譯 尋與除糞。 [注] 核心動詞↔VP2。“尋”為增譯提示詞

saṃkāra-dhānam ⇨ saṃkāra-dhāna n.sg.Ac. 廁所、糞池。依主釋(屬格關係)。
saṃkāra ⇨ m. 垃圾、塵垢、糞。
dhāna ⇨ n. 容器、場所。
śodhayeyuḥ ⇨ √śudh caus.opt.3.pl.P. 清理乾淨。
√śudh ⇨ 淨化。

第2713頁 / 共4097頁