梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2895頁 / 共4097頁

序號4-54

梵語 atha khalu bhagavaṃs tasya gṛha-pater glānyaṃ pratyupasthitaṃ bhavet sa maraṇa-kāla-samayaṃ cātmanaḥ pratyupasthitaṃ samanupaśyet [4-54-1] /sa taṃ daridra-puruṣam evaṃ vadet [4-54-2]
現代漢譯 “世尊啊!這時,這位家長罹患疾病,眼看自己死期臨近,便對窮人這樣說道:
新主題鏈,因果複句
護譯 “時大長者寢疾于床,知壽欲終,自命其子,而告之曰:
什譯 “世尊,爾時長者有疾,自知將死不久。語窮子言:

序號4-54-1

梵語 atha khalu [4-54-1-1] bhagavan [4-54-1-2] tasya gṛha-pateḥ [4-54-1-3] glānyam pratyupasthitam bhavet [4-54-1-4] sa [4-54-1-5] maraṇa-kāla-samayam ca [4-54-1-6] ātmanaḥ pratyupasthitam [4-54-1-7] samanupaśyet [4-54-1-8]
梵語非連聲形式 atha khalu bhagavan tasya gṛha-pateḥ glānyam pratyupasthitam bhavet saḥ maraṇa-kāla-samayam ca ātmanaḥ pratyupasthitam samanupaśyet
現代漢譯 世尊啊!這時,這位家長罹患了疾病,眼看自己死期臨近。
護譯 時大長者寢疾于床,知壽欲終。 [注] 原因分句。
什譯 世尊!爾時長者有疾,自知將死不久。 [注] 原因分句。

序號4-54-1-1

梵語 atha khalu
現代漢譯 於是、這時。
護譯 時。 [注] 句首小品詞↔時間詞,用做話題轉換標記
什譯 爾時。 [注] 句首小品詞↔時間詞,用做話題轉換標記

atha ⇨ adv. 然後、現在。
khalu ⇨ indec. 確實;然而。

第2895頁 / 共4097頁