《法華經》對勘材料
第2896頁 / 共4097頁 |
序號4-54
梵語 | atha khalu bhagavaṃs tasya gṛha-pater glānyaṃ pratyupasthitaṃ bhavet sa maraṇa-kāla-samayaṃ cātmanaḥ pratyupasthitaṃ samanupaśyet [4-54-1] /sa taṃ daridra-puruṣam evaṃ vadet [4-54-2] |
---|---|
現代漢譯 | “世尊啊!這時,這位家長罹患疾病,眼看自己死期臨近,便對窮人這樣說道: |
注 | 新主題鏈,因果複句 |
護譯 | “時大長者寢疾于床,知壽欲終,自命其子,而告之曰: |
什譯 | “世尊,爾時長者有疾,自知將死不久。語窮子言: |
序號4-54-1
梵語 | atha khalu [4-54-1-1] bhagavan [4-54-1-2] tasya gṛha-pateḥ [4-54-1-3] glānyam pratyupasthitam bhavet [4-54-1-4] sa [4-54-1-5] maraṇa-kāla-samayam ca [4-54-1-6] ātmanaḥ pratyupasthitam [4-54-1-7] samanupaśyet [4-54-1-8] |
---|---|
梵語非連聲形式 | atha khalu bhagavan tasya gṛha-pateḥ glānyam pratyupasthitam bhavet saḥ maraṇa-kāla-samayam ca ātmanaḥ pratyupasthitam samanupaśyet |
現代漢譯 | 世尊啊!這時,這位家長罹患了疾病,眼看自己死期臨近。 |
護譯 | 時大長者寢疾于床,知壽欲終。 [注] 原因分句。 |
什譯 | 世尊!爾時長者有疾,自知將死不久。 [注] 原因分句。 |
序號4-54-1-2
梵語 | bhagavan |
---|---|
梵語非連聲形式 | bhagavat |
梵語標註 | m.sg.V. |
現代漢譯 | 世尊啊。 |
護譯 | (無)。 |
什譯 | 世尊。 |
第2896頁 / 共4097頁 |