梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3325頁 / 共4097頁

序號4-81

梵語 prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣya-vargaḥ [4-81-1] / susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaś ca so vallabhu nitya-kālam [4-81-2] //7//
護譯 出內產息,賈作耕種,奴僕僮使,不可計數。嚴辦眾事,億千百類,又得王意,威若國主。
什譯 田業僮僕、人民眾多。出入息利,乃遍他國,商估賈人、無處不有。千萬億眾,圍繞恭敬,常為王者,之所愛念,

序號4-81-2

梵語 susatkṛtaḥ [4-81-2-1] prāṇi-sahasra-koṭibhī [4-81-2-2] rājñaś ca [4-81-2-4] so [4-81-2-3] [4-81-2-5] vallabhu nitya-kālam [4-81-2-6]
梵語非連聲形式 susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaḥ ca so vallabhu nitya-kālam
現代漢譯 他受到千億民眾善侍供養,常得國王寵愛器重。

序號4-81-2-4

梵語 ca
梵語標註 conj.
現代漢譯 和、然而。
護譯 又。
什譯 (無)。

第3325頁 / 共4097頁